Original

शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ।उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥ ३ ॥

Segmented

शीत-उष्णे च एव वायुः च गुणा राजञ् शरीर-जाः तेषाम् गुणानाम् साम्यम् चेत् तद् आहुः स्वस्थ-लक्षणम् उष्णेन बाध्यते शीतम् शीतेन उष्णम् च बाध्यते

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
उष्णे उष्ण pos=a,g=n,c=1,n=d
pos=i
एव एव pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
गुणा गुण pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शरीर शरीर pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
गुणानाम् गुण pos=n,g=m,c=6,n=p
साम्यम् साम्य pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
स्वस्थ स्वस्थ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
उष्णेन उष्ण pos=a,g=n,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat
शीतम् शीत pos=a,g=n,c=1,n=s
शीतेन शीत pos=a,g=n,c=3,n=s
उष्णम् उष्ण pos=a,g=n,c=1,n=s
pos=i
बाध्यते बाध् pos=v,p=3,n=s,l=lat