Original

तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥ १३ ॥

Segmented

तस्मिन्न् अनिर्जिते युद्धे काम् अवस्थाम् गमिष्यसि एतत् ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अनिर्जिते अनिर्जित pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
काम् pos=n,g=f,c=2,n=s
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
एतत् एतद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt