Original

परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः ।यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ १२ ॥

Segmented

परम् अव्यक्त-रूपस्य परम् मुक्त्वा स्व-कर्मभिः यत्र न एव शरैः कार्यम् न भृत्यैः न च बन्धुभिः आत्मना एकेन योद्धव्यम् तत् ते युद्धम् उपस्थितम्

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=2,n=s
अव्यक्त अव्यक्त pos=a,comp=y
रूपस्य रूप pos=n,g=n,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
मुक्त्वा मुच् pos=vi
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
यत्र यत्र pos=i
pos=i
एव एव pos=i
शरैः शर pos=n,g=m,c=3,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
pos=i
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part