Original

यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ।तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ॥ ११ ॥

Segmented

यत् च ते द्रोण-भीष्माभ्याम् युद्धम् आसीद् अरिंदम मनसा एकेन योद्धव्यम् तत् ते युद्धम् उपस्थितम् तस्माद् अभ्युपगन्तव्यम् युद्धाय भरत-ऋषभ

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
द्रोण द्रोण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=3,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
अभ्युपगन्तव्यम् अभ्युपगम् pos=va,g=n,c=1,n=s,f=krtya
युद्धाय युद्ध pos=n,g=n,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s