Original

पुनरज्ञातचर्यायां कीचकेन पदा वधः ।याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि ॥ १० ॥

Segmented

पुनः अज्ञात-चर्यायाम् कीचकेन पदा वधः याज्ञसेन्याः तदा पार्थ न तस्य स्मर्तुम् इच्छसि

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
अज्ञात अज्ञात pos=a,comp=y
चर्यायाम् चर्या pos=n,g=f,c=7,n=s
कीचकेन कीचक pos=n,g=m,c=3,n=s
पदा पद् pos=n,g=m,c=3,n=s
वधः वध pos=n,g=m,c=1,n=s
याज्ञसेन्याः याज्ञसेनी pos=n,g=f,c=6,n=s
तदा तदा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
स्मर्तुम् स्मृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat