Original

वासुदेव उवाच ।द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते ॥ १ ॥

Segmented

वासुदेव उवाच द्विविधो जायते व्याधिः शारीरो मानसः तथा परस्परम् तयोः जन्म निर्द्वंद्वम् न उपलभ्यते

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विविधो द्विविध pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
व्याधिः व्याधि pos=n,g=m,c=1,n=s
शारीरो शारीर pos=a,g=m,c=1,n=s
मानसः मानस pos=a,g=m,c=1,n=s
तथा तथा pos=i
परस्परम् परस्पर pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
जन्म जन्मन् pos=n,g=n,c=1,n=s
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat