Original

शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते ।वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत् ॥ ८ ॥

Segmented

शतक्रतुः चुकोप अथ गन्धस्य विषये हृते वृत्रस्य स ततः क्रुद्धो वज्रम् घोरम् अवासृजत्

Analysis

Word Lemma Parse
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
गन्धस्य गन्ध pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
हृते हृ pos=va,g=m,c=7,n=s,f=part
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रम् वज्र pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan