Original

अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम् ।इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत ॥ ६ ॥

Segmented

अत्र ते वर्तयिष्यामि यथाधर्मम् यथाश्रुतम् इन्द्रस्य सह वृत्रेण यथा युद्धम् अवर्तत

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथाधर्मम् यथाधर्मम् pos=i
यथाश्रुतम् यथाश्रुतम् pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सह सह pos=i
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan