Original

नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः ।कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे ॥ ५ ॥

Segmented

न एव ते निष्ठितम् कर्म न एव ते शत्रवो जिताः कथम् शत्रुम् शरीर-स्थम् आत्मानम् न अवबुध्यसे

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
निष्ठितम् निष्ठा pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
शत्रवो शत्रु pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
कथम् कथम् pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
शरीर शरीर pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat