Original

निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः ।आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे ॥ ३ ॥

Segmented

निर्विण्ण-मनसम् पार्थम् ज्ञात्वा वृष्णि-कुल-उद्वहः आश्वासयन् धर्मसुतम् प्रवक्तुम् उपचक्रमे

Analysis

Word Lemma Parse
निर्विण्ण निर्विण्ण pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
आश्वासयन् आश्वासय् pos=va,g=m,c=1,n=s,f=part
धर्मसुतम् धर्मसुत pos=n,g=m,c=2,n=s
प्रवक्तुम् प्रवच् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit