Original

इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु ।ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप ॥ २० ॥

Segmented

इदम् धर्म-रहस्यम् च शक्रेण उक्तम् महा-ऋषिषु ऋषिभिः च मम प्रोक्तम् तत् निबोध नराधिप

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिषु ऋषि pos=n,g=m,c=7,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
मम मद् pos=n,g=,c=6,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
नराधिप नराधिप pos=n,g=m,c=8,n=s