Original

ततो वृत्रं शरीरस्थं जघान भरतर्षभ ।शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम् ॥ १९ ॥

Segmented

ततो वृत्रम् शरीर-स्थम् जघान भरत-ऋषभ शतक्रतुः अदृश्येन वज्रेन इति इह नः श्रुतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
शरीर शरीर pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अदृश्येन अदृश्य pos=a,g=n,c=3,n=s
वज्रेन वज्र pos=n,g=n,c=3,n=s
इति इति pos=i
इह इह pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part