Original

तस्य वृत्रगृहीतस्य मोहः समभवन्महान् ।रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत् ॥ १८ ॥

Segmented

तस्य वृत्र-गृहीतस्य मोहः समभवत् महान् रथंतरेण तम् तात वसिष्ठः प्रत्यबोधयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वृत्र वृत्र pos=n,comp=y
गृहीतस्य ग्रह् pos=va,g=m,c=6,n=s,f=part
मोहः मोह pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
रथंतरेण रथंतर pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
प्रत्यबोधयत् प्रतिबोधय् pos=v,p=3,n=s,l=lan