Original

आकाशे वृत्रभूते च शब्दे च विषये हृते ।शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥ १६ ॥

Segmented

आकाशे वृत्र-भूते च शब्दे च विषये हृते शतक्रतुः अभिक्रुद्धः तत्र वज्रम् अवासृजत्

Analysis

Word Lemma Parse
आकाशे आकाश pos=n,g=n,c=7,n=s
वृत्र वृत्र pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
pos=i
शब्दे शब्द pos=n,g=m,c=7,n=s
pos=i
विषये विषय pos=n,g=m,c=7,n=s
हृते हृ pos=va,g=m,c=7,n=s,f=part
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
वज्रम् वज्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan