Original

स वध्यमानो वज्रेण तस्मिन्नमिततेजसा ।आकाशमभिदुद्राव जग्राह विषयं ततः ॥ १५ ॥

Segmented

स वध्यमानो वज्रेण तस्मिन्न् अमित-तेजसा आकाशम् अभिदुद्राव जग्राह विषयम् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
वज्रेण वज्र pos=n,g=n,c=3,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विषयम् विषय pos=n,g=m,c=2,n=s
ततः ततस् pos=i