Original

व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते ।शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत् ॥ १४ ॥

Segmented

व्याप्ते वायौ तु वृत्रेण स्पर्शे ऽथ विषये हृते शतक्रतुः अभिक्रुद्धः तत्र वज्रम् अवासृजत्

Analysis

Word Lemma Parse
व्याप्ते व्याप् pos=va,g=m,c=7,n=s,f=part
वायौ वायु pos=n,g=m,c=7,n=s
तु तु pos=i
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
विषये विषय pos=n,g=m,c=7,n=s
हृते हृ pos=va,g=m,c=7,n=s,f=part
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
वज्रम् वज्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan