Original

स वध्यमानो वज्रेण सुभृशं भूरितेजसा ।विवेश सहसा वायुं जग्राह विषयं ततः ॥ १३ ॥

Segmented

स वध्यमानो वज्रेण सु भृशम् भूरि-तेजसा विवेश सहसा वायुम् जग्राह विषयम् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
वज्रेण वज्र pos=n,g=n,c=3,n=s
सु सु pos=i
भृशम् भृशम् pos=i
भूरि भूरि pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
वायुम् वायु pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विषयम् विषय pos=n,g=m,c=2,n=s
ततः ततस् pos=i