Original

स वध्यमानो वज्रेण सलिले भूरितेजसा ।विवेश सहसा ज्योतिर्जग्राह विषयं ततः ॥ ११ ॥

Segmented

स वध्यमानो वज्रेण सलिले भूरि-तेजसा विवेश सहसा ज्योतिः जग्राह विषयम् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
भूरि भूरि pos=n,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विषयम् विषय pos=n,g=m,c=2,n=s
ततः ततस् pos=i