Original

व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते ।शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत् ॥ १० ॥

Segmented

व्याप् अथ अप्सु वृत्रेण रसे च विषये हृते शतक्रतुः अभिक्रुद्धः तासु वज्रम् अवासृजत्

Analysis

Word Lemma Parse
व्याप् व्याप् pos=va,g=f,c=7,n=p,f=part
अथ अथ pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
रसे रस pos=n,g=m,c=7,n=s
pos=i
विषये विषय pos=n,g=m,c=7,n=s
हृते हृ pos=va,g=m,c=7,n=s,f=part
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
तासु तद् pos=n,g=f,c=7,n=p
वज्रम् वज्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan