Original

वैशंपायन उवाच ।इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा ।वासुदेवो महातेजास्ततो वचनमाददे ॥ १ ॥

Segmented

वैशंपायन उवाच इति उक्ते नृपतौ तस्मिन् व्यासेन अद्भुत-कर्मना वासुदेवो महा-तेजाः ततस् वचनम् आददे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
नृपतौ नृपति pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit