Original

मरुत्त उवाच ।इममश्मानं प्लवमानमारादध्वा दूरं तेन न दृश्यतेऽद्य ।प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य ॥ ९ ॥

Segmented

मरुत्त उवाच इमम् अश्मानम् प्लवमानम् आराद् अध्वा दूरम् तेन न दृश्यते ऽद्य प्रपद्ये ऽहम् शर्म विप्र-इन्द्र त्वत्तः प्रयच्छ तस्माद् अभयम् विप्र-मुख्यैः

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
आराद् आरात् pos=i
अध्वा अध्वन् pos=n,g=m,c=1,n=s
दूरम् दूरम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
तस्माद् तद् pos=n,g=m,c=5,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s