Original

व्यास उवाच ।इत्येवमुक्तो धृतराष्ट्रेण राजा श्रुत्वा नादं नदतो वासवस्य ।तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम् ॥ ८ ॥

Segmented

व्यास उवाच इति एवम् उक्तो धृतराष्ट्रेण राजा श्रुत्वा नादम् नदतो वासवस्य तपः-नित्यम् धर्म-विदाम् वरिष्ठम् संवर्तम् तम् ज्ञापयामास कार्यम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
नादम् नाद pos=n,g=m,c=2,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
वासवस्य वासव pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
संवर्तम् संवर्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ज्ञापयामास ज्ञापय् pos=v,p=3,n=s,l=lit
कार्यम् कार्य pos=n,g=n,c=2,n=s