Original

गन्धर्व उवाच ।घोरो नादः श्रूयते वासवस्य नभस्तले गर्जतो राजसिंह ।व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः ॥ ७ ॥

Segmented

गन्धर्व उवाच घोरो नादः श्रूयते वासवस्य नभस्तले गर्जतो राज-सिंह व्यक्तम् वज्रम् मोक्ष्यते ते महा-इन्द्रः क्षेमम् राजन् चिन्त्यताम् एष कालः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घोरो घोर pos=a,g=m,c=1,n=s
नादः नाद pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
वासवस्य वासव pos=n,g=m,c=6,n=s
नभस्तले नभस्तल pos=n,g=n,c=7,n=s
गर्जतो गर्ज् pos=va,g=m,c=6,n=s,f=part
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
मोक्ष्यते मुच् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चिन्त्यताम् चिन्तय् pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s