Original

बृहस्पतिर्याजयिता महेन्द्रं देवश्रेष्ठं वज्रभृतां वरिष्ठम् ।संवर्तो मां याजयिताद्य राजन्न ते वाक्यं तस्य वा रोचयामि ॥ ६ ॥

Segmented

बृहस्पतिः याजयिता महा-इन्द्रम् देव-श्रेष्ठम् वज्र-भृताम् वरिष्ठम् संवर्तो माम् याजयिता अद्य राजन् न ते वाक्यम् तस्य वा रोचयामि

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
अद्य अद्य pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वा वा pos=i
रोचयामि रोचय् pos=v,p=1,n=s,l=lat