Original

मरुत्त उवाच ।त्वं चैवैतद्वेत्थ पुरंदरश्च विश्वेदेवा वसवश्चाश्विनौ च ।मित्रद्रोहे निष्कृतिर्वै यथैव नास्तीति लोकेषु सदैव वादः ॥ ५ ॥

Segmented

मरुत्त उवाच त्वम् च एव एतत् वेत्थ पुरंदरः च विश्वेदेवा वसवः च अश्विनौ च मित्र-द्रोहे निष्कृतिः वै यथा एव न अस्ति इति लोकेषु सदा एव वादः

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
pos=i
विश्वेदेवा विश्वेदेव pos=n,g=m,c=1,n=p
वसवः वसु pos=n,g=m,c=1,n=p
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i
मित्र मित्र pos=n,comp=y
द्रोहे द्रोह pos=n,g=m,c=7,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
वै वै pos=i
यथा यथा pos=i
एव एव pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
सदा सदा pos=i
एव एव pos=i
वादः वाद pos=n,g=m,c=1,n=s