Original

ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा ।बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् ।वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा ॥ ४ ॥

Segmented

ऐन्द्रम् वाक्यम् शृणु मे राज-सिंह यत् प्राह लोक-अधिपतिः महात्मा बृहस्पतिम् याजकम् त्वम् वृणीष्व वज्रम् वा ते प्रहरिष्यामि घोरम् वचः चेद् एतत् न करिष्यसे मे प्राह एतत् एतावद् अचिन्त्य-कर्मा

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
लोक लोक pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
याजकम् याजक pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
वज्रम् वज्र pos=n,g=n,c=2,n=s
वा वा pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रहरिष्यामि प्रहृ pos=v,p=1,n=s,l=lrt
घोरम् घोर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
करिष्यसे कृ pos=v,p=2,n=s,l=lrt
मे मद् pos=n,g=,c=6,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
एतावद् एतावत् pos=a,g=n,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s