Original

वैशंपायन उवाच ।ततो राजा पाण्डवो हृष्टरूपः श्रुत्वा वाक्यं सत्यवत्याः सुतस्य ।मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः ॥ ३६ ॥

Segmented

वैशंपायन उवाच ततो राजा पाण्डवो हृष्ट-रूपः श्रुत्वा वाक्यम् सत्यवत्याः सुतस्य मनः चक्रे तेन वित्तेन यष्टुम् ततो ऽमात्यैः मन्त्रयामास भूयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सत्यवत्याः सत्यवती pos=n,g=f,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
वित्तेन वित्त pos=n,g=n,c=3,n=s
यष्टुम् यज् pos=vi
ततो ततस् pos=i
ऽमात्यैः अमात्य pos=n,g=m,c=3,n=p
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i