Original

एवंगुणः संबभूवेह राजा यस्य क्रतौ तत्सुवर्णं प्रभूतम् ।तत्त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तर्पयानो विधानैः ॥ ३५ ॥

Segmented

एवंगुणः संबभूव इह राजा यस्य क्रतौ तत् सुवर्णम् प्रभूतम् तत् त्वम् समादाय नरेन्द्र वित्तम् यजस्व देवान् तर्पयन् विधानैः

Analysis

Word Lemma Parse
एवंगुणः एवंगुण pos=a,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
इह इह pos=i
राजा राजन् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
क्रतौ क्रतु pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
प्रभूतम् प्रभू pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
समादाय समादा pos=vi
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
यजस्व यज् pos=v,p=2,n=s,l=lot
देवान् देव pos=n,g=m,c=2,n=p
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part
विधानैः विधान pos=n,g=n,c=3,n=p