Original

ततो वित्तं विविधं संनिधाय यथोत्साहं कारयित्वा च कोशम् ।अनुज्ञातो गुरुणा संनिवृत्य शशास गामखिलां सागरान्ताम् ॥ ३४ ॥

Segmented

ततो वित्तम् विविधम् संनिधाय यथोत्साहम् कारयित्वा च कोशम् अनुज्ञातो गुरुणा संनिवृत्य शशास गाम् अखिलाम् सागर-अन्ताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वित्तम् वित्त pos=n,g=n,c=2,n=s
विविधम् विविध pos=a,g=n,c=2,n=s
संनिधाय संनिधा pos=vi
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
कारयित्वा कारय् pos=vi
pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
संनिवृत्य संनिवृत् pos=vi
शशास शास् pos=v,p=3,n=s,l=lit
गाम् गो pos=n,g=,c=2,n=s
अखिलाम् अखिल pos=a,g=f,c=2,n=s
सागर सागर pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s