Original

ततो राजा जातरूपस्य राशीन्पदे पदे कारयामास हृष्टः ।द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता ॥ ३३ ॥

Segmented

ततो राजा जातरूपस्य राशीन् पदे पदे कारयामास हृष्टः द्विजातिभ्यो विसृजन् भूरि वित्तम् रराज वित्तेश इव अरि-हन्ता

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
जातरूपस्य जातरूप pos=n,g=n,c=6,n=s
राशीन् राशि pos=n,g=m,c=2,n=p
पदे पद pos=n,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
भूरि भूरि pos=n,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
रराज राज् pos=v,p=3,n=s,l=lit
वित्तेश वित्तेश pos=n,g=m,c=1,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
हन्ता हन्तृ pos=a,g=m,c=1,n=s