Original

ततः संवर्तश्चित्यगतो महात्मा यथा वह्निः प्रज्वलितो द्वितीयः ।हवींष्युच्चैराह्वयन्देवसंघाञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥ ३१ ॥

Segmented

ततः संवर्तः चित्य-गतः महात्मा यथा वह्निः प्रज्वलितो द्वितीयः हवींषि उच्चैस् आह्वयन् देव-सङ्घान् जुहाव अग्नौ मन्त्रवत् सु प्रतीतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संवर्तः संवर्त pos=n,g=m,c=1,n=s
चित्य चि pos=va,comp=y,f=krtya
गतः गम् pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
प्रज्वलितो प्रज्वल् pos=va,g=m,c=1,n=s,f=part
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
हवींषि हविस् pos=n,g=n,c=2,n=p
उच्चैस् उच्चैस् pos=i
आह्वयन् आह्वा pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
जुहाव हु pos=v,p=3,n=s,l=lit
अग्नौ अग्नि pos=n,g=m,c=7,n=s
मन्त्रवत् मन्त्रवत् pos=i
सु सु pos=i
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part