Original

व्यास उवाच ।ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य ।गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र ॥ ३ ॥

Segmented

व्यास उवाच ततो गत्वा धृतराष्ट्रो नरेन्द्रम् प्रोवाच इदम् वचनम् वासवस्य गन्धर्वम् माम् धृतराष्ट्रम् निबोध त्वाम् आगतम् वक्तु-कामम् नरेन्द्र

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गत्वा गम् pos=vi
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
वक्तु वक्तु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s