Original

आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं विराजन् ।नीलं चोक्षाणं मेध्यमभ्यालभन्तां चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ॥ २९ ॥

Segmented

आग्नेयम् वै लोहितम् आलभन्ताम् वैश्वदेवम् बहु-रूपम् विराजन् नीलम् च उक्षाणम् मेध्यम् अभ्यालभन्ताम् चलत्-शिश्नम् मद्-प्रदिष्टम् द्विजेन्द्राः

Analysis

Word Lemma Parse
आग्नेयम् आग्नेय pos=a,g=m,c=2,n=s
वै वै pos=i
लोहितम् लोहित pos=a,g=m,c=2,n=s
आलभन्ताम् आलभ् pos=v,p=3,n=p,l=lot
वैश्वदेवम् वैश्वदेव pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विराजन् विराज् pos=va,g=m,c=1,n=s,f=part
नीलम् नील pos=a,g=m,c=2,n=s
pos=i
उक्षाणम् उक्षन् pos=n,g=m,c=2,n=s
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
अभ्यालभन्ताम् अभ्यालभ् pos=v,p=3,n=p,l=lot
चलत् चल् pos=va,comp=y,f=part
शिश्नम् शिश्न pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
प्रदिष्टम् प्रदिश् pos=va,g=m,c=2,n=s,f=part
द्विजेन्द्राः द्विजेन्द्र pos=n,g=m,c=1,n=p