Original

एष त्वयाहमिह राजन्समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्राः ।सर्वाश्चान्या देवताः प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥ २८ ॥

Segmented

एष त्वया अहम् इह राजन् समेत्य ये च अपि अन्ये तव पूर्वे नरेन्द्राः सर्वाः च अन्याः देवताः प्रीयमाणा हविः ते प्रतिगृह्णन्तु राजन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समेत्य समे pos=vi
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पूर्वे पूर्व pos=n,g=m,c=1,n=p
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
प्रीयमाणा प्री pos=va,g=f,c=1,n=p,f=part
हविः हविस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिगृह्णन्तु प्रतिग्रह् pos=v,p=3,n=p,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s