Original

इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र ।ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन्पूजयानो मरुत्तम् ॥ २७ ॥

Segmented

इति उक्ताः ते चक्रुः आशु प्रतीता दिवौकसः शक्र-वाक्यात् नरेन्द्र ततो वाक्यम् प्राह राजानम् इन्द्रः प्रीतो राजन् पूजयानो मरुत्तम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
आशु आशु pos=i
प्रतीता प्रती pos=va,g=m,c=1,n=p,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पूजयानो पूजय् pos=va,g=m,c=1,n=s,f=part
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s