Original

व्यास उवाच ।एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान् ।सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभौमाः समृद्धाः ॥ २५ ॥

Segmented

व्यास उवाच एवम् उक्तवान् तु आङ्गिरसेन शक्रः समादिदेश स्वयम् एव देवान् सभाः क्रियन्ताम् आवसथाः च मुख्याः सहस्रशस् चित्र-भौमाः समृद्धाः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
आङ्गिरसेन आङ्गिरस pos=n,g=m,c=3,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
समादिदेश समादिस् pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
एव एव pos=i
देवान् देव pos=n,g=m,c=2,n=p
सभाः सभा pos=n,g=f,c=1,n=p
क्रियन्ताम् कृ pos=v,p=3,n=p,l=lot
आवसथाः आवसथ pos=n,g=m,c=1,n=p
pos=i
मुख्याः मुख्य pos=a,g=m,c=1,n=p
सहस्रशस् सहस्रशस् pos=i
चित्र चित्र pos=a,comp=y
भौमाः भौम pos=a,g=m,c=1,n=p
समृद्धाः समृध् pos=va,g=m,c=1,n=p,f=part