Original

संवर्त उवाच ।यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम् ।स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र जानात्वयं सर्वलोकश्च देव ॥ २४ ॥

Segmented

संवर्त उवाच यदि प्रीतः त्वम् असि वै देवराज तस्मात् स्वयम् शाधि यज्ञे विधानम् स्वयम् सर्वान् कुरु मार्गान् सुर-इन्द्र जानातु अयम् सर्व-लोकः च देव

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
वै वै pos=i
देवराज देवराज pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
स्वयम् स्वयम् pos=i
शाधि शास् pos=v,p=2,n=s,l=lot
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
विधानम् विधान pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
मार्गान् मार्ग pos=n,g=m,c=2,n=p
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
जानातु ज्ञा pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,g=m,c=8,n=s