Original

इन्द्र उवाच ।जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम् ।यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ॥ २३ ॥

Segmented

इन्द्र उवाच जानामि ते गुरुम् एनम् तपोधनम् बृहस्पतेः अनुजम् तिग्म-तेजसम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
अनुजम् अनुज pos=n,g=m,c=2,n=s
तिग्म तिग्म pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s