Original

संवर्त उवाच ।स्वागतं ते पुरुहूतेह विद्वन्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र ।शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया ॥ २१ ॥

Segmented

संवर्त उवाच स्वागतम् ते पुरुहूत इह विद्वन् यज्ञो अद्य अयम् संनिहिते त्वे इन्द्र शोशुभ्यते बल-वृत्र-घ्न भूयः पिबस्व सोमम् सुतम् उद्यतम् मया

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पुरुहूत पुरुहूत pos=n,g=m,c=8,n=s
इह इह pos=i
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
संनिहिते संनिधा pos=va,g=m,c=7,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शोशुभ्यते शोशुभ् pos=v,p=3,n=s,l=lat
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
भूयः भूयस् pos=i
पिबस्व पा pos=v,p=2,n=s,l=lot
सोमम् सोम pos=n,g=m,c=2,n=s
सुतम् सु pos=va,g=m,c=2,n=s,f=part
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s