Original

तमायान्तं सहितं देवसंघैः प्रत्युद्ययौ सपुरोधा मरुत्तः ।चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः ॥ २० ॥

Segmented

तम् आयान्तम् सहितम् देव-संघैः प्रत्युद्ययौ स पुरोधाः मरुत्तः चक्रे पूजाम् देवराजाय च अग्र्याम् यथाशास्त्रम् विधिवत् प्रीयमाणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
सहितम् सहित pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
pos=i
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पूजाम् पूजा pos=n,g=f,c=2,n=s
देवराजाय देवराज pos=n,g=m,c=4,n=s
pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
विधिवत् विधिवत् pos=i
प्रीयमाणः प्री pos=va,g=m,c=1,n=s,f=part