Original

व्यास उवाच ।ततो देवैः सहितो देवराजो रथे युक्त्वा तान्हरीन्वाजिमुख्यान् ।आयाद्यज्ञमधि राज्ञः पिपासुराविक्षितस्याप्रमेयस्य सोमम् ॥ १९ ॥

Segmented

व्यास उवाच ततो देवैः सहितो देवराजो रथे युक्त्वा तान् हरीन् वाजि-मुख्यान् आयाद् यज्ञम् अधि राज्ञः पिपासुः आविक्षितस्य अप्रमेयस्य सोमम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवैः देव pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
देवराजो देवराज pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
युक्त्वा युज् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
हरीन् हरि pos=n,g=m,c=2,n=p
वाजि वाजिन् pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
आयाद् आया pos=v,p=3,n=s,l=lan
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
अधि अधि pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
पिपासुः पिपासु pos=a,g=m,c=1,n=s
आविक्षितस्य आविक्षित pos=n,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
सोमम् सोम pos=n,g=m,c=2,n=s