Original

संवर्त उवाच ।अयमिन्द्रो हरिभिरायाति राजन्देवैः सर्वैः सहितः सोमपीथी ।मन्त्राहूतो यज्ञमिमं मयाद्य पश्यस्वैनं मन्त्रविस्रस्तकायम् ॥ १८ ॥

Segmented

संवर्त उवाच अयम् इन्द्रो हरिभिः आयाति राजन् देवैः सर्वैः सहितः सोम-पीथी मन्त्र-आहूतः यज्ञम् इमम् मया अद्य पश्यस्व एनम् मन्त्र-विस्रस्त-कायम्

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
हरिभिः हरि pos=n,g=m,c=3,n=p
आयाति आया pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
पीथी पीथिन् pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
पश्यस्व पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
विस्रस्त विस्रंस् pos=va,comp=y,f=part
कायम् काय pos=n,g=m,c=2,n=s