Original

मरुत्त उवाच ।इन्द्रः साक्षात्सहसाभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव ।स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः सुतं सोमं प्रतिगृह्णन्तु चैव ॥ १७ ॥

Segmented

मरुत्त उवाच इन्द्रः साक्षात् सहसा अभ्येतु विप्र हविः यज्ञे प्रतिगृह्णातु च एव स्वम् स्वम् धिष्ण्यम् च एव जुषन्तु देवाः सुतम् सोमम् प्रतिगृह्णन्तु च एव

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
सहसा सहसा pos=i
अभ्येतु अभी pos=v,p=3,n=s,l=lot
विप्र विप्र pos=n,g=m,c=8,n=s
हविः हविस् pos=n,g=n,c=2,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
प्रतिगृह्णातु प्रतिग्रह् pos=v,p=3,n=s,l=lot
pos=i
एव एव pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
धिष्ण्यम् धिष्ण्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
जुषन्तु जुष् pos=v,p=3,n=p,l=lot
देवाः देव pos=n,g=m,c=1,n=p
सुतम् सु pos=va,g=m,c=2,n=s,f=part
सोमम् सोम pos=n,g=m,c=2,n=s
प्रतिगृह्णन्तु प्रतिग्रह् pos=v,p=3,n=p,l=lot
pos=i
एव एव pos=i