Original

संवर्त उवाच ।वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम् ।भयं त्यक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा साधयामि ॥ १६ ॥

Segmented

संवर्त उवाच वज्राद् उग्राद् व्येतु भयम् ते अद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम् भयम् त्यक्त्वा वरम् अन्यम् वृणीष्व कम् ते कामम् तपसा साधयामि

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वज्राद् वज्र pos=n,g=n,c=5,n=s
उग्राद् उग्र pos=a,g=n,c=5,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
भयम् भय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
वातो वात pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
हन्मि हन् pos=v,p=1,n=s,l=lat
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
कम् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
साधयामि साधय् pos=v,p=1,n=s,l=lat