Original

मरुत्त उवाच ।घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन ।आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र ॥ १५ ॥

Segmented

मरुत्त उवाच घोरः शब्दः श्रूयते वै महा-स्वनः वज्रस्य एष सहितो मारुतेन आत्मा हि मे प्रव्यथते मुहुः मुहुः न मे स्वास्थ्यम् जायते च अद्य विप्र

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
घोरः घोर pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
वै वै pos=i
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
वज्रस्य वज्र pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
मारुतेन मारुत pos=n,g=m,c=3,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
प्रव्यथते प्रव्यथ् pos=v,p=3,n=s,l=lat
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
स्वास्थ्यम् स्वास्थ्य pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
pos=i
अद्य अद्य pos=i
विप्र विप्र pos=n,g=m,c=8,n=s