Original

अथो वह्निस्त्रातु वा सर्वतस्ते कामं वर्षं वर्षतु वासवो वा ।वज्रं तथा स्थापयतां च वायुर्महाघोरं प्लवमानं जलौघैः ॥ १४ ॥

Segmented

अथो वह्निः त्रातु वा सर्वतस् ते कामम् वर्षम् वर्षतु वासवो वा वज्रम् तथा स्थापयताम् च वायुः महा-घोरम् प्लवमानम् जल-ओघैः

Analysis

Word Lemma Parse
अथो अथो pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
त्रातु त्रा pos=v,p=3,n=s,l=lot
वा वा pos=i
सर्वतस् सर्वतस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
वर्षतु वृष् pos=v,p=3,n=s,l=lot
वासवो वासव pos=n,g=m,c=1,n=s
वा वा pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
तथा तथा pos=i
स्थापयताम् स्थापय् pos=v,p=3,n=s,l=lot
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
जल जल pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p