Original

दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा निपततु काननेषु ।आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामिनी दृश्यतां मा बिभस्त्वम् ॥ १३ ॥

Segmented

दिशो वज्रम् व्रजताम् वायुः एतु वर्षम् भूत्वा निपततु काननेषु आपः प्लवन्तु अन्तरिक्षे वृथा च सौदामिनी दृश्यताम् मा बिभस्

Analysis

Word Lemma Parse
दिशो दिश् pos=n,g=f,c=2,n=p
वज्रम् वज्र pos=n,g=n,c=1,n=s
व्रजताम् व्रज् pos=v,p=3,n=s,l=lot
वायुः वायु pos=n,g=m,c=1,n=s
एतु pos=v,p=3,n=s,l=lot
वर्षम् वर्ष pos=n,g=n,c=1,n=s
भूत्वा भू pos=vi
निपततु निपत् pos=v,p=3,n=s,l=lot
काननेषु कानन pos=n,g=n,c=7,n=p
आपः अप् pos=n,g=m,c=1,n=p
प्लवन्तु प्लु pos=v,p=3,n=p,l=lot
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
वृथा वृथा pos=i
pos=i
सौदामिनी सौदामिनी pos=n,g=f,c=1,n=s
दृश्यताम् दृश् pos=v,p=3,n=s,l=lot
मा मा pos=i
बिभस् त्वद् pos=n,g=,c=1,n=s