Original

अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप ।सर्वेषामेव देवानां क्षपितान्यायुधानि मे ॥ १२ ॥

Segmented

अहम् संस्तम्भयिष्यामि मा भैः त्वम् शक्रतो नृप सर्वेषाम् एव देवानाम् क्षपितानि आयुधानि मे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
संस्तम्भयिष्यामि संस्तम्भय् pos=v,p=1,n=s,l=lrt
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
शक्रतो शक्र pos=n,g=m,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
क्षपितानि क्षपय् pos=va,g=n,c=1,n=p,f=part
आयुधानि आयुध pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s