Original

संवर्त उवाच ।भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत्सुघोरम् ।संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्माद्भव चापि प्रतीतः ॥ ११ ॥

Segmented

संवर्त उवाच भयम् शक्राद् व्येतु ते राज-सिंह प्रणोत्स्ये ऽहम् भयम् एतत् सु घोरम् संस्तम्भिन्या विद्यया क्षिप्रम् एव मा भैः त्वम् अस्माद् भव च अपि प्रतीतः

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भयम् भय pos=n,g=n,c=1,n=s
शक्राद् शक्र pos=n,g=m,c=5,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
सिंह सिंह pos=n,g=m,c=8,n=s
प्रणोत्स्ये प्रणुद् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s
संस्तम्भिन्या संस्तम्भिन् pos=a,g=f,c=3,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्माद् इदम् pos=n,g=m,c=5,n=s
भव भू pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part