Original

इन्द्र उवाच ।एवमेतद्ब्रह्मबलं गरीयो न ब्रह्मतः किंचिदन्यद्गरीयः ।आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम् ॥ १ ॥

Segmented

इन्द्र उवाच एवम् एतद् ब्रह्म-बलम् गरीयो न ब्रह्मतः किंचिद् अन्यद् गरीयः आविक्षितस्य तु बलम् न मृष्ये वज्रम् अस्मै प्रहरिष्यामि घोरम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
गरीयो गरीयस् pos=a,g=n,c=1,n=s
pos=i
ब्रह्मतः ब्रह्मन् pos=n,g=n,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
गरीयः गरीयस् pos=a,g=n,c=1,n=s
आविक्षितस्य आविक्षित pos=n,g=m,c=6,n=s
तु तु pos=i
बलम् बल pos=n,g=n,c=2,n=s
pos=i
मृष्ये मृष् pos=v,p=1,n=s,l=lat
वज्रम् वज्र pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रहरिष्यामि प्रहृ pos=v,p=1,n=s,l=lrt
घोरम् घोर pos=a,g=n,c=2,n=s